B 329-22 Jyotiṣaślokasaṅgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 329/22
Title: Jyotiṣaślokasaṅgraha
Dimensions: 20.9 x 14.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/104
Remarks:


Reel No. B 329-22 Inventory No. 25247

Title Jyautiṣaślokasaṃgraha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, misplaced

Size 20.9 x 14.5 cm

Folios 6

Lines per Folio 13–14

Foliation marginal title: śloka 1/2/3 and rāma

Place of Deposit NAK

Accession No. 3/104

Manuscript Features

athānye 'pi ślokāḥ saṃvatsarā(14)nayanam

○śakendrakālaḥ pṛthagākṛtighnaḥ

śaśāṃkanandāśviyugaiḥ4291 sametaḥ ||

(15) śarādrivasvinduhṛtaḥ1875 salabdhaḥ

ṣaṣṭhyāptaśeṣe prabhavādayobdāḥ ||

prabhavavibhavā (exp. 13–15)

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ

aṃbāṃ sūryaṃ praṇamy ādau janmapatropayogikaḥ

bālānāṃ sukhabo(2)dhāya kriyate ślokasaṃgrahaḥ 1

śākomāsas tithir vāro nakṣatrāṃśakarāśayaḥ

yogo la(3)gnaṃ tathā velā horā saurapramāṇataḥ 2

adyapyaṃḍasvādyako .' harggaṇaḥ

śākoṅgavasuśaro(4)587 rka12 gurṇa (!)

caitrādimāsasaṃyutaḥ triṃśad guṇas

tithiyutaḥ pṛthagiṣu sahito dvi(5)dhā bhaktaḥ 3 (exp. 2:1–5)

End

janmarkṣād dinabhaṃ yād (!) gaṇayed dinadaśāphalam○ tri(6)tridinam ekaikasyāpi dinada(7)śāghaṭikā ○ daśā tu ○ janma(8)rkṣād dinarkṣaṃ saptaguṇaṃ tithivāra(9)yutaṃ nabhabhir bhāgaṃ datvā āºº3 caṃºº8(10) bhauºº3 rāºº3 bṛºº9 śaºº12 buºº9 keºº8 (11)sūºº5 eṣāṃ phaalaṃ māsadaśāpa(!)[ba](12)jjñeyam māsadaśā tu janmarāśisūryād gocarasūryaparyaṃtaṃ gaṇayet ○ (exp. 5–12)

Colophon

iti janmapa(13)trādikaprayogikaḥ (!) ślokasaṃgrahaḥ (exp. 12–13)

Microfilm Details

Reel No. B 329/22

Date of Filming 26-07-1972

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks exposure 4 is filmed three times on exp.4, 6 and 10, exposure 9 is filmed again on exp.13

Catalogued by JU/MS

Date 17-01-2006

Bibliography