B 329-22 Jyotiṣaślokasaṅgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 329/22
Title: Jyotiṣaślokasaṅgraha
Dimensions: 20.9 x 14.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/104
Remarks:
Reel No. B 329-22 Inventory No. 25247
Title Jyautiṣaślokasaṃgraha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete, misplaced
Size 20.9 x 14.5 cm
Folios 6
Lines per Folio 13–14
Foliation marginal title: śloka 1/2/3 and rāma
Place of Deposit NAK
Accession No. 3/104
Manuscript Features
athānye 'pi ślokāḥ saṃvatsarā(14)nayanam
○śakendrakālaḥ pṛthagākṛtighnaḥ
śaśāṃkanandāśviyugaiḥ4291 sametaḥ ||
(15) śarādrivasvinduhṛtaḥ1875 salabdhaḥ
ṣaṣṭhyāptaśeṣe prabhavādayobdāḥ ||
prabhavavibhavā (exp. 13–15)
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ
aṃbāṃ sūryaṃ praṇamy ādau janmapatropayogikaḥ
bālānāṃ sukhabo(2)dhāya kriyate ślokasaṃgrahaḥ 1
śākomāsas tithir vāro nakṣatrāṃśakarāśayaḥ
yogo la(3)gnaṃ tathā velā horā saurapramāṇataḥ 2
adyapyaṃḍasvādyako .' harggaṇaḥ
śākoṅgavasuśaro(4)587 rka12 gurṇa (!)
caitrādimāsasaṃyutaḥ triṃśad guṇas
tithiyutaḥ pṛthagiṣu sahito dvi(5)dhā bhaktaḥ 3 (exp. 2:1–5)
End
janmarkṣād dinabhaṃ yād (!) gaṇayed dinadaśāphalam○ tri(6)tridinam ekaikasyāpi dinada(7)śāghaṭikā ○ daśā tu ○ janma(8)rkṣād dinarkṣaṃ saptaguṇaṃ tithivāra(9)yutaṃ nabhabhir bhāgaṃ datvā āºº3 caṃºº8(10) bhauºº3 rāºº3 bṛºº9 śaºº12 buºº9 keºº8 (11)sūºº5 eṣāṃ phaalaṃ māsadaśāpa(!)[ba](12)jjñeyam māsadaśā tu janmarāśisūryād gocarasūryaparyaṃtaṃ gaṇayet ○ (exp. 5–12)
Colophon
iti janmapa(13)trādikaprayogikaḥ (!) ślokasaṃgrahaḥ (exp. 12–13)
Microfilm Details
Reel No. B 329/22
Date of Filming 26-07-1972
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks exposure 4 is filmed three times on exp.4, 6 and 10, exposure 9 is filmed again on exp.13
Catalogued by JU/MS
Date 17-01-2006
Bibliography